Declension table of udagdaśa

Deva

NeuterSingularDualPlural
Nominativeudagdaśam udagdaśe udagdaśāni
Vocativeudagdaśa udagdaśe udagdaśāni
Accusativeudagdaśam udagdaśe udagdaśāni
Instrumentaludagdaśena udagdaśābhyām udagdaśaiḥ
Dativeudagdaśāya udagdaśābhyām udagdaśebhyaḥ
Ablativeudagdaśāt udagdaśābhyām udagdaśebhyaḥ
Genitiveudagdaśasya udagdaśayoḥ udagdaśānām
Locativeudagdaśe udagdaśayoḥ udagdaśeṣu

Compound udagdaśa -

Adverb -udagdaśam -udagdaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria