Declension table of ubhayapada

Deva

NeuterSingularDualPlural
Nominativeubhayapadam ubhayapade ubhayapadāni
Vocativeubhayapada ubhayapade ubhayapadāni
Accusativeubhayapadam ubhayapade ubhayapadāni
Instrumentalubhayapadena ubhayapadābhyām ubhayapadaiḥ
Dativeubhayapadāya ubhayapadābhyām ubhayapadebhyaḥ
Ablativeubhayapadāt ubhayapadābhyām ubhayapadebhyaḥ
Genitiveubhayapadasya ubhayapadayoḥ ubhayapadānām
Locativeubhayapade ubhayapadayoḥ ubhayapadeṣu

Compound ubhayapada -

Adverb -ubhayapadam -ubhayapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria