सुबन्तावली उभयपद

Roma

नपुंसकम्एकद्विबहु
प्रथमाउभयपदम् उभयपदे उभयपदानि
सम्बोधनम्उभयपद उभयपदे उभयपदानि
द्वितीयाउभयपदम् उभयपदे उभयपदानि
तृतीयाउभयपदेन उभयपदाभ्याम् उभयपदैः
चतुर्थीउभयपदाय उभयपदाभ्याम् उभयपदेभ्यः
पञ्चमीउभयपदात् उभयपदाभ्याम् उभयपदेभ्यः
षष्ठीउभयपदस्य उभयपदयोः उभयपदानाम्
सप्तमीउभयपदे उभयपदयोः उभयपदेषु

समास उभयपद

अव्यय ॰उभयपदम् ॰उभयपदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria