Declension table of ubhayacakravartin

Deva

MasculineSingularDualPlural
Nominativeubhayacakravartī ubhayacakravartinau ubhayacakravartinaḥ
Vocativeubhayacakravartin ubhayacakravartinau ubhayacakravartinaḥ
Accusativeubhayacakravartinam ubhayacakravartinau ubhayacakravartinaḥ
Instrumentalubhayacakravartinā ubhayacakravartibhyām ubhayacakravartibhiḥ
Dativeubhayacakravartine ubhayacakravartibhyām ubhayacakravartibhyaḥ
Ablativeubhayacakravartinaḥ ubhayacakravartibhyām ubhayacakravartibhyaḥ
Genitiveubhayacakravartinaḥ ubhayacakravartinoḥ ubhayacakravartinām
Locativeubhayacakravartini ubhayacakravartinoḥ ubhayacakravartiṣu

Compound ubhayacakravarti -

Adverb -ubhayacakravarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria