सुबन्तावली उभयचक्रवर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमाउभयचक्रवर्ती उभयचक्रवर्तिनौ उभयचक्रवर्तिनः
सम्बोधनम्उभयचक्रवर्तिन् उभयचक्रवर्तिनौ उभयचक्रवर्तिनः
द्वितीयाउभयचक्रवर्तिनम् उभयचक्रवर्तिनौ उभयचक्रवर्तिनः
तृतीयाउभयचक्रवर्तिना उभयचक्रवर्तिभ्याम् उभयचक्रवर्तिभिः
चतुर्थीउभयचक्रवर्तिने उभयचक्रवर्तिभ्याम् उभयचक्रवर्तिभ्यः
पञ्चमीउभयचक्रवर्तिनः उभयचक्रवर्तिभ्याम् उभयचक्रवर्तिभ्यः
षष्ठीउभयचक्रवर्तिनः उभयचक्रवर्तिनोः उभयचक्रवर्तिनाम्
सप्तमीउभयचक्रवर्तिनि उभयचक्रवर्तिनोः उभयचक्रवर्तिषु

समास उभयचक्रवर्ति

अव्यय ॰उभयचक्रवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria