Declension table of tiṅvibhakti

Deva

FeminineSingularDualPlural
Nominativetiṅvibhaktiḥ tiṅvibhaktī tiṅvibhaktayaḥ
Vocativetiṅvibhakte tiṅvibhaktī tiṅvibhaktayaḥ
Accusativetiṅvibhaktim tiṅvibhaktī tiṅvibhaktīḥ
Instrumentaltiṅvibhaktyā tiṅvibhaktibhyām tiṅvibhaktibhiḥ
Dativetiṅvibhaktyai tiṅvibhaktaye tiṅvibhaktibhyām tiṅvibhaktibhyaḥ
Ablativetiṅvibhaktyāḥ tiṅvibhakteḥ tiṅvibhaktibhyām tiṅvibhaktibhyaḥ
Genitivetiṅvibhaktyāḥ tiṅvibhakteḥ tiṅvibhaktyoḥ tiṅvibhaktīnām
Locativetiṅvibhaktyām tiṅvibhaktau tiṅvibhaktyoḥ tiṅvibhaktiṣu

Compound tiṅvibhakti -

Adverb -tiṅvibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria