सुबन्तावली तिङ्विभक्ति

Roma

स्त्रीएकद्विबहु
प्रथमातिङ्विभक्तिः तिङ्विभक्ती तिङ्विभक्तयः
सम्बोधनम्तिङ्विभक्ते तिङ्विभक्ती तिङ्विभक्तयः
द्वितीयातिङ्विभक्तिम् तिङ्विभक्ती तिङ्विभक्तीः
तृतीयातिङ्विभक्त्या तिङ्विभक्तिभ्याम् तिङ्विभक्तिभिः
चतुर्थीतिङ्विभक्त्यै तिङ्विभक्तये तिङ्विभक्तिभ्याम् तिङ्विभक्तिभ्यः
पञ्चमीतिङ्विभक्त्याः तिङ्विभक्तेः तिङ्विभक्तिभ्याम् तिङ्विभक्तिभ्यः
षष्ठीतिङ्विभक्त्याः तिङ्विभक्तेः तिङ्विभक्त्योः तिङ्विभक्तीनाम्
सप्तमीतिङ्विभक्त्याम् तिङ्विभक्तौ तिङ्विभक्त्योः तिङ्विभक्तिषु

समास तिङ्विभक्ति

अव्यय ॰तिङ्विभक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria