Declension table of tattvacintāmaṇidīdhiti

Deva

FeminineSingularDualPlural
Nominativetattvacintāmaṇidīdhitiḥ tattvacintāmaṇidīdhitī tattvacintāmaṇidīdhitayaḥ
Vocativetattvacintāmaṇidīdhite tattvacintāmaṇidīdhitī tattvacintāmaṇidīdhitayaḥ
Accusativetattvacintāmaṇidīdhitim tattvacintāmaṇidīdhitī tattvacintāmaṇidīdhitīḥ
Instrumentaltattvacintāmaṇidīdhityā tattvacintāmaṇidīdhitibhyām tattvacintāmaṇidīdhitibhiḥ
Dativetattvacintāmaṇidīdhityai tattvacintāmaṇidīdhitaye tattvacintāmaṇidīdhitibhyām tattvacintāmaṇidīdhitibhyaḥ
Ablativetattvacintāmaṇidīdhityāḥ tattvacintāmaṇidīdhiteḥ tattvacintāmaṇidīdhitibhyām tattvacintāmaṇidīdhitibhyaḥ
Genitivetattvacintāmaṇidīdhityāḥ tattvacintāmaṇidīdhiteḥ tattvacintāmaṇidīdhityoḥ tattvacintāmaṇidīdhitīnām
Locativetattvacintāmaṇidīdhityām tattvacintāmaṇidīdhitau tattvacintāmaṇidīdhityoḥ tattvacintāmaṇidīdhitiṣu

Compound tattvacintāmaṇidīdhiti -

Adverb -tattvacintāmaṇidīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria