सुबन्तावली तत्त्वचिन्तामणिदीधिति

Roma

स्त्रीएकद्विबहु
प्रथमातत्त्वचिन्तामणिदीधितिः तत्त्वचिन्तामणिदीधिती तत्त्वचिन्तामणिदीधितयः
सम्बोधनम्तत्त्वचिन्तामणिदीधिते तत्त्वचिन्तामणिदीधिती तत्त्वचिन्तामणिदीधितयः
द्वितीयातत्त्वचिन्तामणिदीधितिम् तत्त्वचिन्तामणिदीधिती तत्त्वचिन्तामणिदीधितीः
तृतीयातत्त्वचिन्तामणिदीधित्या तत्त्वचिन्तामणिदीधितिभ्याम् तत्त्वचिन्तामणिदीधितिभिः
चतुर्थीतत्त्वचिन्तामणिदीधित्यै तत्त्वचिन्तामणिदीधितये तत्त्वचिन्तामणिदीधितिभ्याम् तत्त्वचिन्तामणिदीधितिभ्यः
पञ्चमीतत्त्वचिन्तामणिदीधित्याः तत्त्वचिन्तामणिदीधितेः तत्त्वचिन्तामणिदीधितिभ्याम् तत्त्वचिन्तामणिदीधितिभ्यः
षष्ठीतत्त्वचिन्तामणिदीधित्याः तत्त्वचिन्तामणिदीधितेः तत्त्वचिन्तामणिदीधित्योः तत्त्वचिन्तामणिदीधितीनाम्
सप्तमीतत्त्वचिन्तामणिदीधित्याम् तत्त्वचिन्तामणिदीधितौ तत्त्वचिन्तामणिदीधित्योः तत्त्वचिन्तामणिदीधितिषु

समास तत्त्वचिन्तामणिदीधिति

अव्यय ॰तत्त्वचिन्तामणिदीधिति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria