Declension table of tattvārthadīpa

Deva

MasculineSingularDualPlural
Nominativetattvārthadīpaḥ tattvārthadīpau tattvārthadīpāḥ
Vocativetattvārthadīpa tattvārthadīpau tattvārthadīpāḥ
Accusativetattvārthadīpam tattvārthadīpau tattvārthadīpān
Instrumentaltattvārthadīpena tattvārthadīpābhyām tattvārthadīpaiḥ tattvārthadīpebhiḥ
Dativetattvārthadīpāya tattvārthadīpābhyām tattvārthadīpebhyaḥ
Ablativetattvārthadīpāt tattvārthadīpābhyām tattvārthadīpebhyaḥ
Genitivetattvārthadīpasya tattvārthadīpayoḥ tattvārthadīpānām
Locativetattvārthadīpe tattvārthadīpayoḥ tattvārthadīpeṣu

Compound tattvārthadīpa -

Adverb -tattvārthadīpam -tattvārthadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria