सुबन्तावली तत्त्वार्थदीप

Roma

पुमान्एकद्विबहु
प्रथमातत्त्वार्थदीपः तत्त्वार्थदीपौ तत्त्वार्थदीपाः
सम्बोधनम्तत्त्वार्थदीप तत्त्वार्थदीपौ तत्त्वार्थदीपाः
द्वितीयातत्त्वार्थदीपम् तत्त्वार्थदीपौ तत्त्वार्थदीपान्
तृतीयातत्त्वार्थदीपेन तत्त्वार्थदीपाभ्याम् तत्त्वार्थदीपैः तत्त्वार्थदीपेभिः
चतुर्थीतत्त्वार्थदीपाय तत्त्वार्थदीपाभ्याम् तत्त्वार्थदीपेभ्यः
पञ्चमीतत्त्वार्थदीपात् तत्त्वार्थदीपाभ्याम् तत्त्वार्थदीपेभ्यः
षष्ठीतत्त्वार्थदीपस्य तत्त्वार्थदीपयोः तत्त्वार्थदीपानाम्
सप्तमीतत्त्वार्थदीपे तत्त्वार्थदीपयोः तत्त्वार्थदीपेषु

समास तत्त्वार्थदीप

अव्यय ॰तत्त्वार्थदीपम् ॰तत्त्वार्थदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria