Declension table of tantrākhyāyikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tantrākhyāyikaḥ | tantrākhyāyikau | tantrākhyāyikāḥ |
Vocative | tantrākhyāyika | tantrākhyāyikau | tantrākhyāyikāḥ |
Accusative | tantrākhyāyikam | tantrākhyāyikau | tantrākhyāyikān |
Instrumental | tantrākhyāyikeṇa | tantrākhyāyikābhyām | tantrākhyāyikaiḥ tantrākhyāyikebhiḥ |
Dative | tantrākhyāyikāya | tantrākhyāyikābhyām | tantrākhyāyikebhyaḥ |
Ablative | tantrākhyāyikāt | tantrākhyāyikābhyām | tantrākhyāyikebhyaḥ |
Genitive | tantrākhyāyikasya | tantrākhyāyikayoḥ | tantrākhyāyikāṇām |
Locative | tantrākhyāyike | tantrākhyāyikayoḥ | tantrākhyāyikeṣu |