Declension table of tantrākhyāyika

Deva

MasculineSingularDualPlural
Nominativetantrākhyāyikaḥ tantrākhyāyikau tantrākhyāyikāḥ
Vocativetantrākhyāyika tantrākhyāyikau tantrākhyāyikāḥ
Accusativetantrākhyāyikam tantrākhyāyikau tantrākhyāyikān
Instrumentaltantrākhyāyikeṇa tantrākhyāyikābhyām tantrākhyāyikaiḥ tantrākhyāyikebhiḥ
Dativetantrākhyāyikāya tantrākhyāyikābhyām tantrākhyāyikebhyaḥ
Ablativetantrākhyāyikāt tantrākhyāyikābhyām tantrākhyāyikebhyaḥ
Genitivetantrākhyāyikasya tantrākhyāyikayoḥ tantrākhyāyikāṇām
Locativetantrākhyāyike tantrākhyāyikayoḥ tantrākhyāyikeṣu

Compound tantrākhyāyika -

Adverb -tantrākhyāyikam -tantrākhyāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria