सुबन्तावली तन्त्राख्यायिक

Roma

पुमान्एकद्विबहु
प्रथमातन्त्राख्यायिकः तन्त्राख्यायिकौ तन्त्राख्यायिकाः
सम्बोधनम्तन्त्राख्यायिक तन्त्राख्यायिकौ तन्त्राख्यायिकाः
द्वितीयातन्त्राख्यायिकम् तन्त्राख्यायिकौ तन्त्राख्यायिकान्
तृतीयातन्त्राख्यायिकेण तन्त्राख्यायिकाभ्याम् तन्त्राख्यायिकैः तन्त्राख्यायिकेभिः
चतुर्थीतन्त्राख्यायिकाय तन्त्राख्यायिकाभ्याम् तन्त्राख्यायिकेभ्यः
पञ्चमीतन्त्राख्यायिकात् तन्त्राख्यायिकाभ्याम् तन्त्राख्यायिकेभ्यः
षष्ठीतन्त्राख्यायिकस्य तन्त्राख्यायिकयोः तन्त्राख्यायिकाणाम्
सप्तमीतन्त्राख्यायिके तन्त्राख्यायिकयोः तन्त्राख्यायिकेषु

समास तन्त्राख्यायिक

अव्यय ॰तन्त्राख्यायिकम् ॰तन्त्राख्यायिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria