Declension table of sutapa_2

Deva

MasculineSingularDualPlural
Nominativesutapaḥ sutapau sutapāḥ
Vocativesutapa sutapau sutapāḥ
Accusativesutapam sutapau sutapān
Instrumentalsutapena sutapābhyām sutapaiḥ sutapebhiḥ
Dativesutapāya sutapābhyām sutapebhyaḥ
Ablativesutapāt sutapābhyām sutapebhyaḥ
Genitivesutapasya sutapayoḥ sutapānām
Locativesutape sutapayoḥ sutapeṣu

Compound sutapa -

Adverb -sutapam -sutapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria