सुबन्तावली सुतप२

Roma

पुमान्एकद्विबहु
प्रथमासुतपः सुतपौ सुतपाः
सम्बोधनम्सुतप सुतपौ सुतपाः
द्वितीयासुतपम् सुतपौ सुतपान्
तृतीयासुतपेन सुतपाभ्याम् सुतपैः
चतुर्थीसुतपाय सुतपाभ्याम् सुतपेभ्यः
पञ्चमीसुतपात् सुतपाभ्याम् सुतपेभ्यः
षष्ठीसुतपस्य सुतपयोः सुतपानाम्
सप्तमीसुतपे सुतपयोः सुतपेषु

समास सुतप

अव्यय ॰सुतपम् ॰सुतपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria