Declension table of sugrīṣmaka

Deva

MasculineSingularDualPlural
Nominativesugrīṣmakaḥ sugrīṣmakau sugrīṣmakāḥ
Vocativesugrīṣmaka sugrīṣmakau sugrīṣmakāḥ
Accusativesugrīṣmakam sugrīṣmakau sugrīṣmakān
Instrumentalsugrīṣmakeṇa sugrīṣmakābhyām sugrīṣmakaiḥ sugrīṣmakebhiḥ
Dativesugrīṣmakāya sugrīṣmakābhyām sugrīṣmakebhyaḥ
Ablativesugrīṣmakāt sugrīṣmakābhyām sugrīṣmakebhyaḥ
Genitivesugrīṣmakasya sugrīṣmakayoḥ sugrīṣmakāṇām
Locativesugrīṣmake sugrīṣmakayoḥ sugrīṣmakeṣu

Compound sugrīṣmaka -

Adverb -sugrīṣmakam -sugrīṣmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria