सुबन्तावली सुग्रीष्मक

Roma

पुमान्एकद्विबहु
प्रथमासुग्रीष्मकः सुग्रीष्मकौ सुग्रीष्मकाः
सम्बोधनम्सुग्रीष्मक सुग्रीष्मकौ सुग्रीष्मकाः
द्वितीयासुग्रीष्मकम् सुग्रीष्मकौ सुग्रीष्मकान्
तृतीयासुग्रीष्मकेण सुग्रीष्मकाभ्याम् सुग्रीष्मकैः
चतुर्थीसुग्रीष्मकाय सुग्रीष्मकाभ्याम् सुग्रीष्मकेभ्यः
पञ्चमीसुग्रीष्मकात् सुग्रीष्मकाभ्याम् सुग्रीष्मकेभ्यः
षष्ठीसुग्रीष्मकस्य सुग्रीष्मकयोः सुग्रीष्मकाणाम्
सप्तमीसुग्रीष्मके सुग्रीष्मकयोः सुग्रीष्मकेषु

समास सुग्रीष्मक

अव्यय ॰सुग्रीष्मकम् ॰सुग्रीष्मकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria