Declension table of sudurlabha

Deva

NeuterSingularDualPlural
Nominativesudurlabham sudurlabhe sudurlabhāni
Vocativesudurlabha sudurlabhe sudurlabhāni
Accusativesudurlabham sudurlabhe sudurlabhāni
Instrumentalsudurlabhena sudurlabhābhyām sudurlabhaiḥ
Dativesudurlabhāya sudurlabhābhyām sudurlabhebhyaḥ
Ablativesudurlabhāt sudurlabhābhyām sudurlabhebhyaḥ
Genitivesudurlabhasya sudurlabhayoḥ sudurlabhānām
Locativesudurlabhe sudurlabhayoḥ sudurlabheṣu

Compound sudurlabha -

Adverb -sudurlabham -sudurlabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria