सुबन्तावली सुदुर्लभ

Roma

नपुंसकम्एकद्विबहु
प्रथमासुदुर्लभम् सुदुर्लभे सुदुर्लभानि
सम्बोधनम्सुदुर्लभ सुदुर्लभे सुदुर्लभानि
द्वितीयासुदुर्लभम् सुदुर्लभे सुदुर्लभानि
तृतीयासुदुर्लभेन सुदुर्लभाभ्याम् सुदुर्लभैः
चतुर्थीसुदुर्लभाय सुदुर्लभाभ्याम् सुदुर्लभेभ्यः
पञ्चमीसुदुर्लभात् सुदुर्लभाभ्याम् सुदुर्लभेभ्यः
षष्ठीसुदुर्लभस्य सुदुर्लभयोः सुदुर्लभानाम्
सप्तमीसुदुर्लभे सुदुर्लभयोः सुदुर्लभेषु

समास सुदुर्लभ

अव्यय ॰सुदुर्लभम् ॰सुदुर्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria