Declension table of sisaṅgrāmayiṣu

Deva

FeminineSingularDualPlural
Nominativesisaṅgrāmayiṣuḥ sisaṅgrāmayiṣū sisaṅgrāmayiṣavaḥ
Vocativesisaṅgrāmayiṣo sisaṅgrāmayiṣū sisaṅgrāmayiṣavaḥ
Accusativesisaṅgrāmayiṣum sisaṅgrāmayiṣū sisaṅgrāmayiṣūḥ
Instrumentalsisaṅgrāmayiṣvā sisaṅgrāmayiṣubhyām sisaṅgrāmayiṣubhiḥ
Dativesisaṅgrāmayiṣvai sisaṅgrāmayiṣave sisaṅgrāmayiṣubhyām sisaṅgrāmayiṣubhyaḥ
Ablativesisaṅgrāmayiṣvāḥ sisaṅgrāmayiṣoḥ sisaṅgrāmayiṣubhyām sisaṅgrāmayiṣubhyaḥ
Genitivesisaṅgrāmayiṣvāḥ sisaṅgrāmayiṣoḥ sisaṅgrāmayiṣvoḥ sisaṅgrāmayiṣūṇām
Locativesisaṅgrāmayiṣvām sisaṅgrāmayiṣau sisaṅgrāmayiṣvoḥ sisaṅgrāmayiṣuṣu

Compound sisaṅgrāmayiṣu -

Adverb -sisaṅgrāmayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria