सुबन्तावली सिसङ्ग्रामयिषु

Roma

स्त्रीएकद्विबहु
प्रथमासिसङ्ग्रामयिषुः सिसङ्ग्रामयिषू सिसङ्ग्रामयिषवः
सम्बोधनम्सिसङ्ग्रामयिषो सिसङ्ग्रामयिषू सिसङ्ग्रामयिषवः
द्वितीयासिसङ्ग्रामयिषुम् सिसङ्ग्रामयिषू सिसङ्ग्रामयिषूः
तृतीयासिसङ्ग्रामयिष्वा सिसङ्ग्रामयिषुभ्याम् सिसङ्ग्रामयिषुभिः
चतुर्थीसिसङ्ग्रामयिष्वै सिसङ्ग्रामयिषवे सिसङ्ग्रामयिषुभ्याम् सिसङ्ग्रामयिषुभ्यः
पञ्चमीसिसङ्ग्रामयिष्वाः सिसङ्ग्रामयिषोः सिसङ्ग्रामयिषुभ्याम् सिसङ्ग्रामयिषुभ्यः
षष्ठीसिसङ्ग्रामयिष्वाः सिसङ्ग्रामयिषोः सिसङ्ग्रामयिष्वोः सिसङ्ग्रामयिषूणाम्
सप्तमीसिसङ्ग्रामयिष्वाम् सिसङ्ग्रामयिषौ सिसङ्ग्रामयिष्वोः सिसङ्ग्रामयिषुषु

समास सिसङ्ग्रामयिषु

अव्यय ॰सिसङ्ग्रामयिषु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria