Declension table of sarvasvāmiguṇa

Deva

MasculineSingularDualPlural
Nominativesarvasvāmiguṇaḥ sarvasvāmiguṇau sarvasvāmiguṇāḥ
Vocativesarvasvāmiguṇa sarvasvāmiguṇau sarvasvāmiguṇāḥ
Accusativesarvasvāmiguṇam sarvasvāmiguṇau sarvasvāmiguṇān
Instrumentalsarvasvāmiguṇena sarvasvāmiguṇābhyām sarvasvāmiguṇaiḥ sarvasvāmiguṇebhiḥ
Dativesarvasvāmiguṇāya sarvasvāmiguṇābhyām sarvasvāmiguṇebhyaḥ
Ablativesarvasvāmiguṇāt sarvasvāmiguṇābhyām sarvasvāmiguṇebhyaḥ
Genitivesarvasvāmiguṇasya sarvasvāmiguṇayoḥ sarvasvāmiguṇānām
Locativesarvasvāmiguṇe sarvasvāmiguṇayoḥ sarvasvāmiguṇeṣu

Compound sarvasvāmiguṇa -

Adverb -sarvasvāmiguṇam -sarvasvāmiguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria