सुबन्तावली सर्वस्वामिगुण

Roma

पुमान्एकद्विबहु
प्रथमासर्वस्वामिगुणः सर्वस्वामिगुणौ सर्वस्वामिगुणाः
सम्बोधनम्सर्वस्वामिगुण सर्वस्वामिगुणौ सर्वस्वामिगुणाः
द्वितीयासर्वस्वामिगुणम् सर्वस्वामिगुणौ सर्वस्वामिगुणान्
तृतीयासर्वस्वामिगुणेन सर्वस्वामिगुणाभ्याम् सर्वस्वामिगुणैः सर्वस्वामिगुणेभिः
चतुर्थीसर्वस्वामिगुणाय सर्वस्वामिगुणाभ्याम् सर्वस्वामिगुणेभ्यः
पञ्चमीसर्वस्वामिगुणात् सर्वस्वामिगुणाभ्याम् सर्वस्वामिगुणेभ्यः
षष्ठीसर्वस्वामिगुणस्य सर्वस्वामिगुणयोः सर्वस्वामिगुणानाम्
सप्तमीसर्वस्वामिगुणे सर्वस्वामिगुणयोः सर्वस्वामिगुणेषु

समास सर्वस्वामिगुण

अव्यय ॰सर्वस्वामिगुणम् ॰सर्वस्वामिगुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria