Declension table of sarvakarmaphalatyāgin

Deva

MasculineSingularDualPlural
Nominativesarvakarmaphalatyāgī sarvakarmaphalatyāginau sarvakarmaphalatyāginaḥ
Vocativesarvakarmaphalatyāgin sarvakarmaphalatyāginau sarvakarmaphalatyāginaḥ
Accusativesarvakarmaphalatyāginam sarvakarmaphalatyāginau sarvakarmaphalatyāginaḥ
Instrumentalsarvakarmaphalatyāginā sarvakarmaphalatyāgibhyām sarvakarmaphalatyāgibhiḥ
Dativesarvakarmaphalatyāgine sarvakarmaphalatyāgibhyām sarvakarmaphalatyāgibhyaḥ
Ablativesarvakarmaphalatyāginaḥ sarvakarmaphalatyāgibhyām sarvakarmaphalatyāgibhyaḥ
Genitivesarvakarmaphalatyāginaḥ sarvakarmaphalatyāginoḥ sarvakarmaphalatyāginām
Locativesarvakarmaphalatyāgini sarvakarmaphalatyāginoḥ sarvakarmaphalatyāgiṣu

Compound sarvakarmaphalatyāgi -

Adverb -sarvakarmaphalatyāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria