सुबन्तावली सर्वकर्मफलत्यागिन्

Roma

पुमान्एकद्विबहु
प्रथमासर्वकर्मफलत्यागी सर्वकर्मफलत्यागिनौ सर्वकर्मफलत्यागिनः
सम्बोधनम्सर्वकर्मफलत्यागिन् सर्वकर्मफलत्यागिनौ सर्वकर्मफलत्यागिनः
द्वितीयासर्वकर्मफलत्यागिनम् सर्वकर्मफलत्यागिनौ सर्वकर्मफलत्यागिनः
तृतीयासर्वकर्मफलत्यागिना सर्वकर्मफलत्यागिभ्याम् सर्वकर्मफलत्यागिभिः
चतुर्थीसर्वकर्मफलत्यागिने सर्वकर्मफलत्यागिभ्याम् सर्वकर्मफलत्यागिभ्यः
पञ्चमीसर्वकर्मफलत्यागिनः सर्वकर्मफलत्यागिभ्याम् सर्वकर्मफलत्यागिभ्यः
षष्ठीसर्वकर्मफलत्यागिनः सर्वकर्मफलत्यागिनोः सर्वकर्मफलत्यागिनाम्
सप्तमीसर्वकर्मफलत्यागिनि सर्वकर्मफलत्यागिनोः सर्वकर्मफलत्यागिषु

समास सर्वकर्मफलत्यागि

अव्यय ॰सर्वकर्मफलत्यागि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria