Declension table of saptasaptatitama

Deva

MasculineSingularDualPlural
Nominativesaptasaptatitamaḥ saptasaptatitamau saptasaptatitamāḥ
Vocativesaptasaptatitama saptasaptatitamau saptasaptatitamāḥ
Accusativesaptasaptatitamam saptasaptatitamau saptasaptatitamān
Instrumentalsaptasaptatitamena saptasaptatitamābhyām saptasaptatitamaiḥ saptasaptatitamebhiḥ
Dativesaptasaptatitamāya saptasaptatitamābhyām saptasaptatitamebhyaḥ
Ablativesaptasaptatitamāt saptasaptatitamābhyām saptasaptatitamebhyaḥ
Genitivesaptasaptatitamasya saptasaptatitamayoḥ saptasaptatitamānām
Locativesaptasaptatitame saptasaptatitamayoḥ saptasaptatitameṣu

Compound saptasaptatitama -

Adverb -saptasaptatitamam -saptasaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria