सुबन्तावली सप्तसप्ततितम

Roma

पुमान्एकद्विबहु
प्रथमासप्तसप्ततितमः सप्तसप्ततितमौ सप्तसप्ततितमाः
सम्बोधनम्सप्तसप्ततितम सप्तसप्ततितमौ सप्तसप्ततितमाः
द्वितीयासप्तसप्ततितमम् सप्तसप्ततितमौ सप्तसप्ततितमान्
तृतीयासप्तसप्ततितमेन सप्तसप्ततितमाभ्याम् सप्तसप्ततितमैः सप्तसप्ततितमेभिः
चतुर्थीसप्तसप्ततितमाय सप्तसप्ततितमाभ्याम् सप्तसप्ततितमेभ्यः
पञ्चमीसप्तसप्ततितमात् सप्तसप्ततितमाभ्याम् सप्तसप्ततितमेभ्यः
षष्ठीसप्तसप्ततितमस्य सप्तसप्ततितमयोः सप्तसप्ततितमानाम्
सप्तमीसप्तसप्ततितमे सप्तसप्ततितमयोः सप्तसप्ततितमेषु

समास सप्तसप्ततितम

अव्यय ॰सप्तसप्ततितमम् ॰सप्तसप्ततितमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria