Declension table of saptadaśa

Deva

MasculineSingularDualPlural
Nominativesaptadaśaḥ saptadaśau saptadaśāḥ
Vocativesaptadaśa saptadaśau saptadaśāḥ
Accusativesaptadaśam saptadaśau saptadaśān
Instrumentalsaptadaśena saptadaśābhyām saptadaśaiḥ saptadaśebhiḥ
Dativesaptadaśāya saptadaśābhyām saptadaśebhyaḥ
Ablativesaptadaśāt saptadaśābhyām saptadaśebhyaḥ
Genitivesaptadaśasya saptadaśayoḥ saptadaśānām
Locativesaptadaśe saptadaśayoḥ saptadaśeṣu

Compound saptadaśa -

Adverb -saptadaśam -saptadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria