सुबन्तावली सप्तदश

Roma

पुमान्एकद्विबहु
प्रथमासप्तदशः सप्तदशौ सप्तदशाः
सम्बोधनम्सप्तदश सप्तदशौ सप्तदशाः
द्वितीयासप्तदशम् सप्तदशौ सप्तदशान्
तृतीयासप्तदशेन सप्तदशाभ्याम् सप्तदशैः सप्तदशेभिः
चतुर्थीसप्तदशाय सप्तदशाभ्याम् सप्तदशेभ्यः
पञ्चमीसप्तदशात् सप्तदशाभ्याम् सप्तदशेभ्यः
षष्ठीसप्तदशस्य सप्तदशयोः सप्तदशानाम्
सप्तमीसप्तदशे सप्तदशयोः सप्तदशेषु

समास सप्तदश

अव्यय ॰सप्तदशम् ॰सप्तदशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria