Declension table of sanātanatama

Deva

MasculineSingularDualPlural
Nominativesanātanatamaḥ sanātanatamau sanātanatamāḥ
Vocativesanātanatama sanātanatamau sanātanatamāḥ
Accusativesanātanatamam sanātanatamau sanātanatamān
Instrumentalsanātanatamena sanātanatamābhyām sanātanatamaiḥ sanātanatamebhiḥ
Dativesanātanatamāya sanātanatamābhyām sanātanatamebhyaḥ
Ablativesanātanatamāt sanātanatamābhyām sanātanatamebhyaḥ
Genitivesanātanatamasya sanātanatamayoḥ sanātanatamānām
Locativesanātanatame sanātanatamayoḥ sanātanatameṣu

Compound sanātanatama -

Adverb -sanātanatamam -sanātanatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria