सुबन्तावली सनातनतम

Roma

पुमान्एकद्विबहु
प्रथमासनातनतमः सनातनतमौ सनातनतमाः
सम्बोधनम्सनातनतम सनातनतमौ सनातनतमाः
द्वितीयासनातनतमम् सनातनतमौ सनातनतमान्
तृतीयासनातनतमेन सनातनतमाभ्याम् सनातनतमैः
चतुर्थीसनातनतमाय सनातनतमाभ्याम् सनातनतमेभ्यः
पञ्चमीसनातनतमात् सनातनतमाभ्याम् सनातनतमेभ्यः
षष्ठीसनातनतमस्य सनातनतमयोः सनातनतमानाम्
सप्तमीसनातनतमे सनातनतमयोः सनातनतमेषु

समास सनातनतम

अव्यय ॰सनातनतमम् ॰सनातनतमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria