Declension table of samrāḍāsandī

Deva

FeminineSingularDualPlural
Nominativesamrāḍāsandī samrāḍāsandyau samrāḍāsandyaḥ
Vocativesamrāḍāsandi samrāḍāsandyau samrāḍāsandyaḥ
Accusativesamrāḍāsandīm samrāḍāsandyau samrāḍāsandīḥ
Instrumentalsamrāḍāsandyā samrāḍāsandībhyām samrāḍāsandībhiḥ
Dativesamrāḍāsandyai samrāḍāsandībhyām samrāḍāsandībhyaḥ
Ablativesamrāḍāsandyāḥ samrāḍāsandībhyām samrāḍāsandībhyaḥ
Genitivesamrāḍāsandyāḥ samrāḍāsandyoḥ samrāḍāsandīnām
Locativesamrāḍāsandyām samrāḍāsandyoḥ samrāḍāsandīṣu

Compound samrāḍāsandi - samrāḍāsandī -

Adverb -samrāḍāsandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria