सुबन्तावली सम्राडासन्दी

Roma

स्त्रीएकद्विबहु
प्रथमासम्राडासन्दी सम्राडासन्द्यौ सम्राडासन्द्यः
सम्बोधनम्सम्राडासन्दि सम्राडासन्द्यौ सम्राडासन्द्यः
द्वितीयासम्राडासन्दीम् सम्राडासन्द्यौ सम्राडासन्दीः
तृतीयासम्राडासन्द्या सम्राडासन्दीभ्याम् सम्राडासन्दीभिः
चतुर्थीसम्राडासन्द्यै सम्राडासन्दीभ्याम् सम्राडासन्दीभ्यः
पञ्चमीसम्राडासन्द्याः सम्राडासन्दीभ्याम् सम्राडासन्दीभ्यः
षष्ठीसम्राडासन्द्याः सम्राडासन्द्योः सम्राडासन्दीनाम्
सप्तमीसम्राडासन्द्याम् सम्राडासन्द्योः सम्राडासन्दीषु

समास सम्राडासन्दि सम्राडासन्दी

अव्यय ॰सम्राडासन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria