Declension table of samavatta

Deva

MasculineSingularDualPlural
Nominativesamavattaḥ samavattau samavattāḥ
Vocativesamavatta samavattau samavattāḥ
Accusativesamavattam samavattau samavattān
Instrumentalsamavattena samavattābhyām samavattaiḥ samavattebhiḥ
Dativesamavattāya samavattābhyām samavattebhyaḥ
Ablativesamavattāt samavattābhyām samavattebhyaḥ
Genitivesamavattasya samavattayoḥ samavattānām
Locativesamavatte samavattayoḥ samavatteṣu

Compound samavatta -

Adverb -samavattam -samavattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria