सुबन्तावली समवत्त

Roma

पुमान्एकद्विबहु
प्रथमासमवत्तः समवत्तौ समवत्ताः
सम्बोधनम्समवत्त समवत्तौ समवत्ताः
द्वितीयासमवत्तम् समवत्तौ समवत्तान्
तृतीयासमवत्तेन समवत्ताभ्याम् समवत्तैः समवत्तेभिः
चतुर्थीसमवत्ताय समवत्ताभ्याम् समवत्तेभ्यः
पञ्चमीसमवत्तात् समवत्ताभ्याम् समवत्तेभ्यः
षष्ठीसमवत्तस्य समवत्तयोः समवत्तानाम्
सप्तमीसमवत्ते समवत्तयोः समवत्तेषु

समास समवत्त

अव्यय ॰समवत्तम् ॰समवत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria