Declension table of samalaṅkṛta

Deva

MasculineSingularDualPlural
Nominativesamalaṅkṛtaḥ samalaṅkṛtau samalaṅkṛtāḥ
Vocativesamalaṅkṛta samalaṅkṛtau samalaṅkṛtāḥ
Accusativesamalaṅkṛtam samalaṅkṛtau samalaṅkṛtān
Instrumentalsamalaṅkṛtena samalaṅkṛtābhyām samalaṅkṛtaiḥ samalaṅkṛtebhiḥ
Dativesamalaṅkṛtāya samalaṅkṛtābhyām samalaṅkṛtebhyaḥ
Ablativesamalaṅkṛtāt samalaṅkṛtābhyām samalaṅkṛtebhyaḥ
Genitivesamalaṅkṛtasya samalaṅkṛtayoḥ samalaṅkṛtānām
Locativesamalaṅkṛte samalaṅkṛtayoḥ samalaṅkṛteṣu

Compound samalaṅkṛta -

Adverb -samalaṅkṛtam -samalaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria