सुबन्तावली समलङ्कृत

Roma

पुमान्एकद्विबहु
प्रथमासमलङ्कृतः समलङ्कृतौ समलङ्कृताः
सम्बोधनम्समलङ्कृत समलङ्कृतौ समलङ्कृताः
द्वितीयासमलङ्कृतम् समलङ्कृतौ समलङ्कृतान्
तृतीयासमलङ्कृतेन समलङ्कृताभ्याम् समलङ्कृतैः समलङ्कृतेभिः
चतुर्थीसमलङ्कृताय समलङ्कृताभ्याम् समलङ्कृतेभ्यः
पञ्चमीसमलङ्कृतात् समलङ्कृताभ्याम् समलङ्कृतेभ्यः
षष्ठीसमलङ्कृतस्य समलङ्कृतयोः समलङ्कृतानाम्
सप्तमीसमलङ्कृते समलङ्कृतयोः समलङ्कृतेषु

समास समलङ्कृत

अव्यय ॰समलङ्कृतम् ॰समलङ्कृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria