Declension table of samacitta

Deva

MasculineSingularDualPlural
Nominativesamacittaḥ samacittau samacittāḥ
Vocativesamacitta samacittau samacittāḥ
Accusativesamacittam samacittau samacittān
Instrumentalsamacittena samacittābhyām samacittaiḥ
Dativesamacittāya samacittābhyām samacittebhyaḥ
Ablativesamacittāt samacittābhyām samacittebhyaḥ
Genitivesamacittasya samacittayoḥ samacittānām
Locativesamacitte samacittayoḥ samacitteṣu

Compound samacitta -

Adverb -samacittam -samacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria