सुबन्तावली समचित्त

Roma

पुमान्एकद्विबहु
प्रथमासमचित्तः समचित्तौ समचित्ताः
सम्बोधनम्समचित्त समचित्तौ समचित्ताः
द्वितीयासमचित्तम् समचित्तौ समचित्तान्
तृतीयासमचित्तेन समचित्ताभ्याम् समचित्तैः समचित्तेभिः
चतुर्थीसमचित्ताय समचित्ताभ्याम् समचित्तेभ्यः
पञ्चमीसमचित्तात् समचित्ताभ्याम् समचित्तेभ्यः
षष्ठीसमचित्तस्य समचित्तयोः समचित्तानाम्
सप्तमीसमचित्ते समचित्तयोः समचित्तेषु

समास समचित्त

अव्यय ॰समचित्तम् ॰समचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria