सुबन्तावली सैन्धवचूर्ण

Roma

नपुंसकम्एकद्विबहु
प्रथमासैन्धवचूर्णम् सैन्धवचूर्णे सैन्धवचूर्णानि
सम्बोधनम्सैन्धवचूर्ण सैन्धवचूर्णे सैन्धवचूर्णानि
द्वितीयासैन्धवचूर्णम् सैन्धवचूर्णे सैन्धवचूर्णानि
तृतीयासैन्धवचूर्णेन सैन्धवचूर्णाभ्याम् सैन्धवचूर्णैः
चतुर्थीसैन्धवचूर्णाय सैन्धवचूर्णाभ्याम् सैन्धवचूर्णेभ्यः
पञ्चमीसैन्धवचूर्णात् सैन्धवचूर्णाभ्याम् सैन्धवचूर्णेभ्यः
षष्ठीसैन्धवचूर्णस्य सैन्धवचूर्णयोः सैन्धवचूर्णानाम्
सप्तमीसैन्धवचूर्णे सैन्धवचूर्णयोः सैन्धवचूर्णेषु

समास सैन्धवचूर्ण

अव्यय ॰सैन्धवचूर्णम् ॰सैन्धवचूर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria