Declension table of saindhavacūrṇa

Deva

NeuterSingularDualPlural
Nominativesaindhavacūrṇam saindhavacūrṇe saindhavacūrṇāni
Vocativesaindhavacūrṇa saindhavacūrṇe saindhavacūrṇāni
Accusativesaindhavacūrṇam saindhavacūrṇe saindhavacūrṇāni
Instrumentalsaindhavacūrṇena saindhavacūrṇābhyām saindhavacūrṇaiḥ
Dativesaindhavacūrṇāya saindhavacūrṇābhyām saindhavacūrṇebhyaḥ
Ablativesaindhavacūrṇāt saindhavacūrṇābhyām saindhavacūrṇebhyaḥ
Genitivesaindhavacūrṇasya saindhavacūrṇayoḥ saindhavacūrṇānām
Locativesaindhavacūrṇe saindhavacūrṇayoḥ saindhavacūrṇeṣu

Compound saindhavacūrṇa -

Adverb -saindhavacūrṇam -saindhavacūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria