Declension table of sabhrukuṭīmukha

Deva

MasculineSingularDualPlural
Nominativesabhrukuṭīmukhaḥ sabhrukuṭīmukhau sabhrukuṭīmukhāḥ
Vocativesabhrukuṭīmukha sabhrukuṭīmukhau sabhrukuṭīmukhāḥ
Accusativesabhrukuṭīmukham sabhrukuṭīmukhau sabhrukuṭīmukhān
Instrumentalsabhrukuṭīmukhena sabhrukuṭīmukhābhyām sabhrukuṭīmukhaiḥ
Dativesabhrukuṭīmukhāya sabhrukuṭīmukhābhyām sabhrukuṭīmukhebhyaḥ
Ablativesabhrukuṭīmukhāt sabhrukuṭīmukhābhyām sabhrukuṭīmukhebhyaḥ
Genitivesabhrukuṭīmukhasya sabhrukuṭīmukhayoḥ sabhrukuṭīmukhānām
Locativesabhrukuṭīmukhe sabhrukuṭīmukhayoḥ sabhrukuṭīmukheṣu

Compound sabhrukuṭīmukha -

Adverb -sabhrukuṭīmukham -sabhrukuṭīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria