सुबन्तावली सभ्रुकुटीमुख

Roma

पुमान्एकद्विबहु
प्रथमासभ्रुकुटीमुखः सभ्रुकुटीमुखौ सभ्रुकुटीमुखाः
सम्बोधनम्सभ्रुकुटीमुख सभ्रुकुटीमुखौ सभ्रुकुटीमुखाः
द्वितीयासभ्रुकुटीमुखम् सभ्रुकुटीमुखौ सभ्रुकुटीमुखान्
तृतीयासभ्रुकुटीमुखेन सभ्रुकुटीमुखाभ्याम् सभ्रुकुटीमुखैः सभ्रुकुटीमुखेभिः
चतुर्थीसभ्रुकुटीमुखाय सभ्रुकुटीमुखाभ्याम् सभ्रुकुटीमुखेभ्यः
पञ्चमीसभ्रुकुटीमुखात् सभ्रुकुटीमुखाभ्याम् सभ्रुकुटीमुखेभ्यः
षष्ठीसभ्रुकुटीमुखस्य सभ्रुकुटीमुखयोः सभ्रुकुटीमुखानाम्
सप्तमीसभ्रुकुटीमुखे सभ्रुकुटीमुखयोः सभ्रुकुटीमुखेषु

समास सभ्रुकुटीमुख

अव्यय ॰सभ्रुकुटीमुखम् ॰सभ्रुकुटीमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria