Declension table of sabarmat

Deva

MasculineSingularDualPlural
Nominativesabarmān sabarmantau sabarmantaḥ
Vocativesabarman sabarmantau sabarmantaḥ
Accusativesabarmantam sabarmantau sabarmataḥ
Instrumentalsabarmatā sabarmadbhyām sabarmadbhiḥ
Dativesabarmate sabarmadbhyām sabarmadbhyaḥ
Ablativesabarmataḥ sabarmadbhyām sabarmadbhyaḥ
Genitivesabarmataḥ sabarmatoḥ sabarmatām
Locativesabarmati sabarmatoḥ sabarmatsu

Compound sabarmat -

Adverb -sabarmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria