सुबन्तावली सबर्मत्

Roma

पुमान्एकद्विबहु
प्रथमासबर्मान् सबर्मन्तौ सबर्मन्तः
सम्बोधनम्सबर्मन् सबर्मन्तौ सबर्मन्तः
द्वितीयासबर्मन्तम् सबर्मन्तौ सबर्मतः
तृतीयासबर्मता सबर्मद्भ्याम् सबर्मद्भिः
चतुर्थीसबर्मते सबर्मद्भ्याम् सबर्मद्भ्यः
पञ्चमीसबर्मतः सबर्मद्भ्याम् सबर्मद्भ्यः
षष्ठीसबर्मतः सबर्मतोः सबर्मताम्
सप्तमीसबर्मति सबर्मतोः सबर्मत्सु

समास सबर्मत्

अव्यय ॰सबर्मन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria