Declension table of sādharmyadṛṣṭānta

Deva

MasculineSingularDualPlural
Nominativesādharmyadṛṣṭāntaḥ sādharmyadṛṣṭāntau sādharmyadṛṣṭāntāḥ
Vocativesādharmyadṛṣṭānta sādharmyadṛṣṭāntau sādharmyadṛṣṭāntāḥ
Accusativesādharmyadṛṣṭāntam sādharmyadṛṣṭāntau sādharmyadṛṣṭāntān
Instrumentalsādharmyadṛṣṭāntena sādharmyadṛṣṭāntābhyām sādharmyadṛṣṭāntaiḥ sādharmyadṛṣṭāntebhiḥ
Dativesādharmyadṛṣṭāntāya sādharmyadṛṣṭāntābhyām sādharmyadṛṣṭāntebhyaḥ
Ablativesādharmyadṛṣṭāntāt sādharmyadṛṣṭāntābhyām sādharmyadṛṣṭāntebhyaḥ
Genitivesādharmyadṛṣṭāntasya sādharmyadṛṣṭāntayoḥ sādharmyadṛṣṭāntānām
Locativesādharmyadṛṣṭānte sādharmyadṛṣṭāntayoḥ sādharmyadṛṣṭānteṣu

Compound sādharmyadṛṣṭānta -

Adverb -sādharmyadṛṣṭāntam -sādharmyadṛṣṭāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria