सुबन्तावली साधर्म्यदृष्टान्त

Roma

पुमान्एकद्विबहु
प्रथमासाधर्म्यदृष्टान्तः साधर्म्यदृष्टान्तौ साधर्म्यदृष्टान्ताः
सम्बोधनम्साधर्म्यदृष्टान्त साधर्म्यदृष्टान्तौ साधर्म्यदृष्टान्ताः
द्वितीयासाधर्म्यदृष्टान्तम् साधर्म्यदृष्टान्तौ साधर्म्यदृष्टान्तान्
तृतीयासाधर्म्यदृष्टान्तेन साधर्म्यदृष्टान्ताभ्याम् साधर्म्यदृष्टान्तैः साधर्म्यदृष्टान्तेभिः
चतुर्थीसाधर्म्यदृष्टान्ताय साधर्म्यदृष्टान्ताभ्याम् साधर्म्यदृष्टान्तेभ्यः
पञ्चमीसाधर्म्यदृष्टान्तात् साधर्म्यदृष्टान्ताभ्याम् साधर्म्यदृष्टान्तेभ्यः
षष्ठीसाधर्म्यदृष्टान्तस्य साधर्म्यदृष्टान्तयोः साधर्म्यदृष्टान्तानाम्
सप्तमीसाधर्म्यदृष्टान्ते साधर्म्यदृष्टान्तयोः साधर्म्यदृष्टान्तेषु

समास साधर्म्यदृष्टान्त

अव्यय ॰साधर्म्यदृष्टान्तम् ॰साधर्म्यदृष्टान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria