Declension table of santati

Deva

FeminineSingularDualPlural
Nominativesantatiḥ santatī santatayaḥ
Vocativesantate santatī santatayaḥ
Accusativesantatim santatī santatīḥ
Instrumentalsantatyā santatibhyām santatibhiḥ
Dativesantatyai santataye santatibhyām santatibhyaḥ
Ablativesantatyāḥ santateḥ santatibhyām santatibhyaḥ
Genitivesantatyāḥ santateḥ santatyoḥ santatīnām
Locativesantatyām santatau santatyoḥ santatiṣu

Compound santati -

Adverb -santati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria