सुबन्तावली सन्तति

Roma

स्त्रीएकद्विबहु
प्रथमासन्ततिः सन्तती सन्ततयः
सम्बोधनम्सन्तते सन्तती सन्ततयः
द्वितीयासन्ततिम् सन्तती सन्ततीः
तृतीयासन्तत्या सन्ततिभ्याम् सन्ततिभिः
चतुर्थीसन्तत्यै सन्ततये सन्ततिभ्याम् सन्ततिभ्यः
पञ्चमीसन्तत्याः सन्ततेः सन्ततिभ्याम् सन्ततिभ्यः
षष्ठीसन्तत्याः सन्ततेः सन्तत्योः सन्ततीनाम्
सप्तमीसन्तत्याम् सन्ततौ सन्तत्योः सन्ततिषु

समास सन्तति

अव्यय ॰सन्तति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria