सुबन्तावली सन्धिविग्रहिक

Roma

पुमान्एकद्विबहु
प्रथमासन्धिविग्रहिकः सन्धिविग्रहिकौ सन्धिविग्रहिकाः
सम्बोधनम्सन्धिविग्रहिक सन्धिविग्रहिकौ सन्धिविग्रहिकाः
द्वितीयासन्धिविग्रहिकम् सन्धिविग्रहिकौ सन्धिविग्रहिकान्
तृतीयासन्धिविग्रहिकेण सन्धिविग्रहिकाभ्याम् सन्धिविग्रहिकैः सन्धिविग्रहिकेभिः
चतुर्थीसन्धिविग्रहिकाय सन्धिविग्रहिकाभ्याम् सन्धिविग्रहिकेभ्यः
पञ्चमीसन्धिविग्रहिकात् सन्धिविग्रहिकाभ्याम् सन्धिविग्रहिकेभ्यः
षष्ठीसन्धिविग्रहिकस्य सन्धिविग्रहिकयोः सन्धिविग्रहिकाणाम्
सप्तमीसन्धिविग्रहिके सन्धिविग्रहिकयोः सन्धिविग्रहिकेषु

समास सन्धिविग्रहिक

अव्यय ॰सन्धिविग्रहिकम् ॰सन्धिविग्रहिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria